I was invited by Advaita Academy to deliver a lecture on Sankaracarya on the occasion of Sankara Jayanti. This is available on Youtube at http://advaita-academy.org/pages/SingleYoutubeTalk.aspx?YoutubeVideoId=TdChlUMwgXs&ContentId=186
Indian Traditional Knowledge: Discussions and Clarifications by Prof. Korada Subrahmanyam, Professor of Sanskrit (retd.), University of Hyderabad
Friday, 24 April 2015
Saturday, 14 March 2015
Koradeeyam: Knowledge Dissemination
श्रीः
I am starting this blog to discuss various issues related to the Indian tradition that is, various topics across Nastikadarsanas, Arthasastra, Ayurveda, Tantram, Alankara Sastra and fourteen विद्यास्थानानि, namely
|
Vedaśākhā
|
Saṃhitā
/ Brāhmaṇa
|
Āraṇyaka
|
Upaniṣad
|
|||
|
Ṛgveda
|
Śākala-
|
Aitareya-
|
Aitareya-
|
Aitareya-
|
||
Sāṇkhāyana-
|
Kauṣītakī-
|
Kauṣītakī-
|
Kauṣītakī-
|
||||
Kṛṣṇayajurveda
|
Taittirīya-
|
Taittirīya-
|
Taittirīya-
|
Taittirīya-,
Śvetāśvatara-, Mahānārayaṇa-
|
|||
Kaṭha-
|
Kāṭhaka-
|
Kāṭhaka-
|
Kaṭha-
|
||||
Kapiṣṭhala-Kaṭha
|
Kapiṣṭhala-Kaṭha-
|
|
|
||||
Maitrāyaṇīya-
|
Maitrāyaṇī-
|
Maitrāyaṇī-
|
Maitrāyaṇī-
|
||||
Śuklayajurveda
|
Kāṇva-
|
Śatapatha-
|
Bṛhadāraṇyaka-
|
Bṛhadāraṇyaka-,
Īśā(vāsya)-
|
|||
Mādhyandina-
|
Śatapatha-
|
Bṛhadāraṇyaka-
|
Bṛhadāraṇyaka-,
Īśā(vāsya)-
|
||||
Sāmaveda
|
Rāṇāyanīya
|
Pañcaviṃśa-,
Ārṣeya-, Vaṃśa-, Talavakāra-, Daivata-, Jaiminīyopaniṣad-, Ṣaḍviṃśa-,
Mantra-, Chāndogya-, Sāmavidhāna-, Saṃhitopaniṣad-
|
|
Kena-
|
|||
Jaiminīya
|
|
|
|||||
Kauthuma
|
|
Chāndogya-
|
|||||
Atharvaveda
|
Śaunaka
|
Gopathabrāhmaṇa
|
|
Muṇḍaka-,
Māṇḍūkya-, Praśna-
|
|||
|
Pippalāda
|
|
|||||
VEDĀṄGAS
|
Śikṣā
|
Pāṇinīyaśikṣā,
Yājñavalkyaśikṣa, Nāradaśikṣā, Maṇḍukīśikṣā (Śikṣāsaṅgraha has thirty four
Śikṣas)
|
|||||
Vyākaraṇa
|
Aṣṭādhyāyī
+ Vārtikas + Mahābhāṣya
|
Prakrīyā
|
Kāśikā
+ commentaries; Siddhāntakaumudī + commentaries etc.
|
||||
Ārthika
|
Vākyapadīya,
Śabdakaustubha, Bhūṣaṇa, Mañjūṣā etc.
|
||||||
Chandas
|
Chandassūtras
of Piṅgala, Ṛkprātiśākhya, Sarvānukramaṇī of Kātyāyana, Chandaḥpraveśikā,
Śrutabodha etc.
|
||||||
Nirukta
|
Niruktam
of Yāska with Vṛtti of Durgācārya
|
||||||
Jyotiṣa
|
Siddhāntaskandha
|
Sūryasiddhānta,
Āryabhaṭī, Siddhāntaśiromaṇi etc.
|
|||||
Muhūrtaskandha
|
Muhūrtamārtāṇḍa,
Muhūrtacintāmaṇi
|
||||||
Jātakaskandha
|
Bṛhajjātaka
of Varāhamihira, Pūrvaparāśarī
|
||||||
Kalpa
|
Śrautasūtras
|
Āśvalāyana-,
Śāṅkhāyana- (Ṛgveda); Āpastamba-, Bodhāyana-, Vaikhānasa-, Bhāradvāja-,
Vādhūla- (Kṛṣṇayajurveda); Kātyāyana- (Śuklayajurveda);Jaiminīya-, Drāhyāyana-
(Sāmaveda); Vaitānaśrautasūtra, Kauśikagṛhyasūtra (Atharvaveda)
|
|||||
Gṛhyasūtras
|
|||||||
Dharmasūtras
|
Vasiṣṭha-
(Ṛk.);Āpastamba-, Bodhāyana- (Kṛṣṇyajus.); Viṣṇu-(Śuklayajus.);Gautama-
(Sāma.)
|
||||||
Śulbasūtras
|
Āpastamba-,
Bodhāyana-, Mānava- (Kṛṣṇyajurveda), Kātyāyana- (Sāmaveda)
|
||||||
UPĀṄGAS
|
Mīmāṃsā
|
Purvamīmāṃsā
/ Mīmāṃsā
|
Mīmāṃsāsūtras
of Jaimini
|
Śābarabhāṣya
|
Kumārila
- Ślokavāṛtika, Tantravārtika, Ṭupṭīka; Prabhākara - Bṛhatī
|
||
Uttaramīmāṃsā
/ Vedānta
|
Brahmasūtras
of Bādarāyaṇa
|
Śārirakabhāṣya
of Śaṅkarācārya; Śrībhāṣya of Rāmānujācārya; Ānandatīrthacatussūtrabhāṣya
|
|||||
Nyāya
|
Nyāya-Vaiśeṣika
|
Nyāyasūtras
of Gautama;
Vaiśeṣikasūtras
of Kaṇāda
|
Nyāyabhāṣya
of Vātsyāyana; Praśastapādabhāṣya
|
Nyāyavārtika,
Nyāyakalikā, Nyāya-vāṛtikatātparyaṭīkā, Nyāyakusumāñjalī etc.;Tarkasaṅgraha
etc.
|
|||
Sāṅkhya-Yoga
|
Sāṅkyasūtras
of Kapila; Īśvarakṛṣṇa'sSāṅkhyakārikas; Yogasūtras of Patañjali
|
Sāṅkhyasūtrabhāṣya
of Vijñānabhikṣu; Māṭharavṛtti on Sāṇkhyakārikas; Vyāsabhāṣya on Yogasūtras;
Bhoja'sVṛtti on Yogasūtras; Tattvavaiśāradī (ṭīkā on Vyāsabhāṣya) of
Vācaspatimiśra etc.
|
|||||
Purāṇa
|
18
Mahāpurāṇas
|
Brahma,
Padma, Viṣṇu, Vāyu, Bhāgavata, Nāradīya, Mārkaṇḍeya, Agni, Bhaviṣya, Brahmavaivarta,
Liṇga, Varāha, Skanda, Vāmana, Kūrma, Matsya, Garuḍa, and Brahmāṇḍa.
|
|||||
18
Upapurāṇas
|
Sanatkumāra,
Narasiṃha, Bṛhannāradīya, Śiva, Durvāsa, Kāpila, Mānava, Auśanasa, Vāruṇa,
Kālikā, Māheśvara, Sāmba, Śaura, Parāśara, Devibhagavata, Āditya, Vāsiṣṭha
and Viṣṇudharmottara
|
||||||
Itihāsa
|
Śrīmadrāmāyaṇa,
Mahābhārata
|
||||||
Dharmaśāstra
|
Smṛtis
|
Manu,
Atri, Viṣṇu, Hārīta, Yājñavalkya, Uśanā, Aṅgiras, Yama, Āpastamba, Saṃvarta,
Kātyāyana, Bṛhaspati, Parāśara, Vyāsa, Śaṅkha-Likhita, Dakṣa, Gautama,
Śātātapa, Vaśiṣṭha
|
|||||
Nibandhas
|
Smṛticandrikā,
Vīramitrodaya, Vivādaratnākara, Dāyabhāga, Nirṇayasindhu, Dharmasindhu
|
I have written hundreds of posts on the Google group Bharatiya Vidvat Parishad over the last few years. Of late, many are requesting for information / clarification in private. The knowledge in these discussions would be disseminated here.
A word about the title of the blog. Recently, I had discussed one particular sloka (16.8) from Bhagavadgita and ended up writing a commentary on it. This commentary was named Koradeeyam following the age-old tradition of naming a commentary after its author. In effect, most of the posts would be of a similar nature, and hence the name.
Subscribe to:
Posts (Atom)